Declension table of ?sūkṣmavāluka

Deva

MasculineSingularDualPlural
Nominativesūkṣmavālukaḥ sūkṣmavālukau sūkṣmavālukāḥ
Vocativesūkṣmavāluka sūkṣmavālukau sūkṣmavālukāḥ
Accusativesūkṣmavālukam sūkṣmavālukau sūkṣmavālukān
Instrumentalsūkṣmavālukena sūkṣmavālukābhyām sūkṣmavālukaiḥ sūkṣmavālukebhiḥ
Dativesūkṣmavālukāya sūkṣmavālukābhyām sūkṣmavālukebhyaḥ
Ablativesūkṣmavālukāt sūkṣmavālukābhyām sūkṣmavālukebhyaḥ
Genitivesūkṣmavālukasya sūkṣmavālukayoḥ sūkṣmavālukānām
Locativesūkṣmavāluke sūkṣmavālukayoḥ sūkṣmavālukeṣu

Compound sūkṣmavāluka -

Adverb -sūkṣmavālukam -sūkṣmavālukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria