Declension table of ?sūkṣmatarā

Deva

FeminineSingularDualPlural
Nominativesūkṣmatarā sūkṣmatare sūkṣmatarāḥ
Vocativesūkṣmatare sūkṣmatare sūkṣmatarāḥ
Accusativesūkṣmatarām sūkṣmatare sūkṣmatarāḥ
Instrumentalsūkṣmatarayā sūkṣmatarābhyām sūkṣmatarābhiḥ
Dativesūkṣmatarāyai sūkṣmatarābhyām sūkṣmatarābhyaḥ
Ablativesūkṣmatarāyāḥ sūkṣmatarābhyām sūkṣmatarābhyaḥ
Genitivesūkṣmatarāyāḥ sūkṣmatarayoḥ sūkṣmatarāṇām
Locativesūkṣmatarāyām sūkṣmatarayoḥ sūkṣmatarāsu

Adverb -sūkṣmataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria