Declension table of ?sūkṣmatara

Deva

NeuterSingularDualPlural
Nominativesūkṣmataram sūkṣmatare sūkṣmatarāṇi
Vocativesūkṣmatara sūkṣmatare sūkṣmatarāṇi
Accusativesūkṣmataram sūkṣmatare sūkṣmatarāṇi
Instrumentalsūkṣmatareṇa sūkṣmatarābhyām sūkṣmataraiḥ
Dativesūkṣmatarāya sūkṣmatarābhyām sūkṣmatarebhyaḥ
Ablativesūkṣmatarāt sūkṣmatarābhyām sūkṣmatarebhyaḥ
Genitivesūkṣmatarasya sūkṣmatarayoḥ sūkṣmatarāṇām
Locativesūkṣmatare sūkṣmatarayoḥ sūkṣmatareṣu

Compound sūkṣmatara -

Adverb -sūkṣmataram -sūkṣmatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria