Declension table of ?sūkṣmatamā

Deva

FeminineSingularDualPlural
Nominativesūkṣmatamā sūkṣmatame sūkṣmatamāḥ
Vocativesūkṣmatame sūkṣmatame sūkṣmatamāḥ
Accusativesūkṣmatamām sūkṣmatame sūkṣmatamāḥ
Instrumentalsūkṣmatamayā sūkṣmatamābhyām sūkṣmatamābhiḥ
Dativesūkṣmatamāyai sūkṣmatamābhyām sūkṣmatamābhyaḥ
Ablativesūkṣmatamāyāḥ sūkṣmatamābhyām sūkṣmatamābhyaḥ
Genitivesūkṣmatamāyāḥ sūkṣmatamayoḥ sūkṣmatamānām
Locativesūkṣmatamāyām sūkṣmatamayoḥ sūkṣmatamāsu

Adverb -sūkṣmatamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria