Declension table of ?sūkṣmatama

Deva

NeuterSingularDualPlural
Nominativesūkṣmatamam sūkṣmatame sūkṣmatamāni
Vocativesūkṣmatama sūkṣmatame sūkṣmatamāni
Accusativesūkṣmatamam sūkṣmatame sūkṣmatamāni
Instrumentalsūkṣmatamena sūkṣmatamābhyām sūkṣmatamaiḥ
Dativesūkṣmatamāya sūkṣmatamābhyām sūkṣmatamebhyaḥ
Ablativesūkṣmatamāt sūkṣmatamābhyām sūkṣmatamebhyaḥ
Genitivesūkṣmatamasya sūkṣmatamayoḥ sūkṣmatamānām
Locativesūkṣmatame sūkṣmatamayoḥ sūkṣmatameṣu

Compound sūkṣmatama -

Adverb -sūkṣmatamam -sūkṣmatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria