Declension table of ?sūkṣmatama

Deva

MasculineSingularDualPlural
Nominativesūkṣmatamaḥ sūkṣmatamau sūkṣmatamāḥ
Vocativesūkṣmatama sūkṣmatamau sūkṣmatamāḥ
Accusativesūkṣmatamam sūkṣmatamau sūkṣmatamān
Instrumentalsūkṣmatamena sūkṣmatamābhyām sūkṣmatamaiḥ sūkṣmatamebhiḥ
Dativesūkṣmatamāya sūkṣmatamābhyām sūkṣmatamebhyaḥ
Ablativesūkṣmatamāt sūkṣmatamābhyām sūkṣmatamebhyaḥ
Genitivesūkṣmatamasya sūkṣmatamayoḥ sūkṣmatamānām
Locativesūkṣmatame sūkṣmatamayoḥ sūkṣmatameṣu

Compound sūkṣmatama -

Adverb -sūkṣmatamam -sūkṣmatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria