Declension table of ?sūkṣmataṇḍulā

Deva

FeminineSingularDualPlural
Nominativesūkṣmataṇḍulā sūkṣmataṇḍule sūkṣmataṇḍulāḥ
Vocativesūkṣmataṇḍule sūkṣmataṇḍule sūkṣmataṇḍulāḥ
Accusativesūkṣmataṇḍulām sūkṣmataṇḍule sūkṣmataṇḍulāḥ
Instrumentalsūkṣmataṇḍulayā sūkṣmataṇḍulābhyām sūkṣmataṇḍulābhiḥ
Dativesūkṣmataṇḍulāyai sūkṣmataṇḍulābhyām sūkṣmataṇḍulābhyaḥ
Ablativesūkṣmataṇḍulāyāḥ sūkṣmataṇḍulābhyām sūkṣmataṇḍulābhyaḥ
Genitivesūkṣmataṇḍulāyāḥ sūkṣmataṇḍulayoḥ sūkṣmataṇḍulānām
Locativesūkṣmataṇḍulāyām sūkṣmataṇḍulayoḥ sūkṣmataṇḍulāsu

Adverb -sūkṣmataṇḍulam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria