Declension table of ?sūkṣmasphoṭa

Deva

MasculineSingularDualPlural
Nominativesūkṣmasphoṭaḥ sūkṣmasphoṭau sūkṣmasphoṭāḥ
Vocativesūkṣmasphoṭa sūkṣmasphoṭau sūkṣmasphoṭāḥ
Accusativesūkṣmasphoṭam sūkṣmasphoṭau sūkṣmasphoṭān
Instrumentalsūkṣmasphoṭena sūkṣmasphoṭābhyām sūkṣmasphoṭaiḥ sūkṣmasphoṭebhiḥ
Dativesūkṣmasphoṭāya sūkṣmasphoṭābhyām sūkṣmasphoṭebhyaḥ
Ablativesūkṣmasphoṭāt sūkṣmasphoṭābhyām sūkṣmasphoṭebhyaḥ
Genitivesūkṣmasphoṭasya sūkṣmasphoṭayoḥ sūkṣmasphoṭānām
Locativesūkṣmasphoṭe sūkṣmasphoṭayoḥ sūkṣmasphoṭeṣu

Compound sūkṣmasphoṭa -

Adverb -sūkṣmasphoṭam -sūkṣmasphoṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria