Declension table of ?sūkṣmapuṣpī

Deva

FeminineSingularDualPlural
Nominativesūkṣmapuṣpī sūkṣmapuṣpyau sūkṣmapuṣpyaḥ
Vocativesūkṣmapuṣpi sūkṣmapuṣpyau sūkṣmapuṣpyaḥ
Accusativesūkṣmapuṣpīm sūkṣmapuṣpyau sūkṣmapuṣpīḥ
Instrumentalsūkṣmapuṣpyā sūkṣmapuṣpībhyām sūkṣmapuṣpībhiḥ
Dativesūkṣmapuṣpyai sūkṣmapuṣpībhyām sūkṣmapuṣpībhyaḥ
Ablativesūkṣmapuṣpyāḥ sūkṣmapuṣpībhyām sūkṣmapuṣpībhyaḥ
Genitivesūkṣmapuṣpyāḥ sūkṣmapuṣpyoḥ sūkṣmapuṣpīṇām
Locativesūkṣmapuṣpyām sūkṣmapuṣpyoḥ sūkṣmapuṣpīṣu

Compound sūkṣmapuṣpi - sūkṣmapuṣpī -

Adverb -sūkṣmapuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria