Declension table of ?sūkṣmaphalā

Deva

FeminineSingularDualPlural
Nominativesūkṣmaphalā sūkṣmaphale sūkṣmaphalāḥ
Vocativesūkṣmaphale sūkṣmaphale sūkṣmaphalāḥ
Accusativesūkṣmaphalām sūkṣmaphale sūkṣmaphalāḥ
Instrumentalsūkṣmaphalayā sūkṣmaphalābhyām sūkṣmaphalābhiḥ
Dativesūkṣmaphalāyai sūkṣmaphalābhyām sūkṣmaphalābhyaḥ
Ablativesūkṣmaphalāyāḥ sūkṣmaphalābhyām sūkṣmaphalābhyaḥ
Genitivesūkṣmaphalāyāḥ sūkṣmaphalayoḥ sūkṣmaphalānām
Locativesūkṣmaphalāyām sūkṣmaphalayoḥ sūkṣmaphalāsu

Adverb -sūkṣmaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria