Declension table of ?sūkṣmaphala

Deva

MasculineSingularDualPlural
Nominativesūkṣmaphalaḥ sūkṣmaphalau sūkṣmaphalāḥ
Vocativesūkṣmaphala sūkṣmaphalau sūkṣmaphalāḥ
Accusativesūkṣmaphalam sūkṣmaphalau sūkṣmaphalān
Instrumentalsūkṣmaphalena sūkṣmaphalābhyām sūkṣmaphalaiḥ sūkṣmaphalebhiḥ
Dativesūkṣmaphalāya sūkṣmaphalābhyām sūkṣmaphalebhyaḥ
Ablativesūkṣmaphalāt sūkṣmaphalābhyām sūkṣmaphalebhyaḥ
Genitivesūkṣmaphalasya sūkṣmaphalayoḥ sūkṣmaphalānām
Locativesūkṣmaphale sūkṣmaphalayoḥ sūkṣmaphaleṣu

Compound sūkṣmaphala -

Adverb -sūkṣmaphalam -sūkṣmaphalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria