Declension table of ?sūkṣmapattrī

Deva

FeminineSingularDualPlural
Nominativesūkṣmapattrī sūkṣmapattryau sūkṣmapattryaḥ
Vocativesūkṣmapattri sūkṣmapattryau sūkṣmapattryaḥ
Accusativesūkṣmapattrīm sūkṣmapattryau sūkṣmapattrīḥ
Instrumentalsūkṣmapattryā sūkṣmapattrībhyām sūkṣmapattrībhiḥ
Dativesūkṣmapattryai sūkṣmapattrībhyām sūkṣmapattrībhyaḥ
Ablativesūkṣmapattryāḥ sūkṣmapattrībhyām sūkṣmapattrībhyaḥ
Genitivesūkṣmapattryāḥ sūkṣmapattryoḥ sūkṣmapattrīṇām
Locativesūkṣmapattryām sūkṣmapattryoḥ sūkṣmapattrīṣu

Compound sūkṣmapattri - sūkṣmapattrī -

Adverb -sūkṣmapattri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria