Declension table of ?sūkṣmapattra

Deva

NeuterSingularDualPlural
Nominativesūkṣmapattram sūkṣmapattre sūkṣmapattrāṇi
Vocativesūkṣmapattra sūkṣmapattre sūkṣmapattrāṇi
Accusativesūkṣmapattram sūkṣmapattre sūkṣmapattrāṇi
Instrumentalsūkṣmapattreṇa sūkṣmapattrābhyām sūkṣmapattraiḥ
Dativesūkṣmapattrāya sūkṣmapattrābhyām sūkṣmapattrebhyaḥ
Ablativesūkṣmapattrāt sūkṣmapattrābhyām sūkṣmapattrebhyaḥ
Genitivesūkṣmapattrasya sūkṣmapattrayoḥ sūkṣmapattrāṇām
Locativesūkṣmapattre sūkṣmapattrayoḥ sūkṣmapattreṣu

Compound sūkṣmapattra -

Adverb -sūkṣmapattram -sūkṣmapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria