Declension table of ?sūkṣmapattra

Deva

MasculineSingularDualPlural
Nominativesūkṣmapattraḥ sūkṣmapattrau sūkṣmapattrāḥ
Vocativesūkṣmapattra sūkṣmapattrau sūkṣmapattrāḥ
Accusativesūkṣmapattram sūkṣmapattrau sūkṣmapattrān
Instrumentalsūkṣmapattreṇa sūkṣmapattrābhyām sūkṣmapattraiḥ sūkṣmapattrebhiḥ
Dativesūkṣmapattrāya sūkṣmapattrābhyām sūkṣmapattrebhyaḥ
Ablativesūkṣmapattrāt sūkṣmapattrābhyām sūkṣmapattrebhyaḥ
Genitivesūkṣmapattrasya sūkṣmapattrayoḥ sūkṣmapattrāṇām
Locativesūkṣmapattre sūkṣmapattrayoḥ sūkṣmapattreṣu

Compound sūkṣmapattra -

Adverb -sūkṣmapattram -sūkṣmapattrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria