Declension table of ?sūkṣmaparṇā

Deva

FeminineSingularDualPlural
Nominativesūkṣmaparṇā sūkṣmaparṇe sūkṣmaparṇāḥ
Vocativesūkṣmaparṇe sūkṣmaparṇe sūkṣmaparṇāḥ
Accusativesūkṣmaparṇām sūkṣmaparṇe sūkṣmaparṇāḥ
Instrumentalsūkṣmaparṇayā sūkṣmaparṇābhyām sūkṣmaparṇābhiḥ
Dativesūkṣmaparṇāyai sūkṣmaparṇābhyām sūkṣmaparṇābhyaḥ
Ablativesūkṣmaparṇāyāḥ sūkṣmaparṇābhyām sūkṣmaparṇābhyaḥ
Genitivesūkṣmaparṇāyāḥ sūkṣmaparṇayoḥ sūkṣmaparṇānām
Locativesūkṣmaparṇāyām sūkṣmaparṇayoḥ sūkṣmaparṇāsu

Adverb -sūkṣmaparṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria