Declension table of ?sūkṣmapāda

Deva

MasculineSingularDualPlural
Nominativesūkṣmapādaḥ sūkṣmapādau sūkṣmapādāḥ
Vocativesūkṣmapāda sūkṣmapādau sūkṣmapādāḥ
Accusativesūkṣmapādam sūkṣmapādau sūkṣmapādān
Instrumentalsūkṣmapādena sūkṣmapādābhyām sūkṣmapādaiḥ sūkṣmapādebhiḥ
Dativesūkṣmapādāya sūkṣmapādābhyām sūkṣmapādebhyaḥ
Ablativesūkṣmapādāt sūkṣmapādābhyām sūkṣmapādebhyaḥ
Genitivesūkṣmapādasya sūkṣmapādayoḥ sūkṣmapādānām
Locativesūkṣmapāde sūkṣmapādayoḥ sūkṣmapādeṣu

Compound sūkṣmapāda -

Adverb -sūkṣmapādam -sūkṣmapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria