Declension table of ?sūkṣmanābha

Deva

MasculineSingularDualPlural
Nominativesūkṣmanābhaḥ sūkṣmanābhau sūkṣmanābhāḥ
Vocativesūkṣmanābha sūkṣmanābhau sūkṣmanābhāḥ
Accusativesūkṣmanābham sūkṣmanābhau sūkṣmanābhān
Instrumentalsūkṣmanābhena sūkṣmanābhābhyām sūkṣmanābhaiḥ sūkṣmanābhebhiḥ
Dativesūkṣmanābhāya sūkṣmanābhābhyām sūkṣmanābhebhyaḥ
Ablativesūkṣmanābhāt sūkṣmanābhābhyām sūkṣmanābhebhyaḥ
Genitivesūkṣmanābhasya sūkṣmanābhayoḥ sūkṣmanābhānām
Locativesūkṣmanābhe sūkṣmanābhayoḥ sūkṣmanābheṣu

Compound sūkṣmanābha -

Adverb -sūkṣmanābham -sūkṣmanābhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria