Declension table of ?sūkṣmamatimatā

Deva

FeminineSingularDualPlural
Nominativesūkṣmamatimatā sūkṣmamatimate sūkṣmamatimatāḥ
Vocativesūkṣmamatimate sūkṣmamatimate sūkṣmamatimatāḥ
Accusativesūkṣmamatimatām sūkṣmamatimate sūkṣmamatimatāḥ
Instrumentalsūkṣmamatimatayā sūkṣmamatimatābhyām sūkṣmamatimatābhiḥ
Dativesūkṣmamatimatāyai sūkṣmamatimatābhyām sūkṣmamatimatābhyaḥ
Ablativesūkṣmamatimatāyāḥ sūkṣmamatimatābhyām sūkṣmamatimatābhyaḥ
Genitivesūkṣmamatimatāyāḥ sūkṣmamatimatayoḥ sūkṣmamatimatānām
Locativesūkṣmamatimatāyām sūkṣmamatimatayoḥ sūkṣmamatimatāsu

Adverb -sūkṣmamatimatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria