Declension table of ?sūkṣmakṛṣṇaphalā

Deva

FeminineSingularDualPlural
Nominativesūkṣmakṛṣṇaphalā sūkṣmakṛṣṇaphale sūkṣmakṛṣṇaphalāḥ
Vocativesūkṣmakṛṣṇaphale sūkṣmakṛṣṇaphale sūkṣmakṛṣṇaphalāḥ
Accusativesūkṣmakṛṣṇaphalām sūkṣmakṛṣṇaphale sūkṣmakṛṣṇaphalāḥ
Instrumentalsūkṣmakṛṣṇaphalayā sūkṣmakṛṣṇaphalābhyām sūkṣmakṛṣṇaphalābhiḥ
Dativesūkṣmakṛṣṇaphalāyai sūkṣmakṛṣṇaphalābhyām sūkṣmakṛṣṇaphalābhyaḥ
Ablativesūkṣmakṛṣṇaphalāyāḥ sūkṣmakṛṣṇaphalābhyām sūkṣmakṛṣṇaphalābhyaḥ
Genitivesūkṣmakṛṣṇaphalāyāḥ sūkṣmakṛṣṇaphalayoḥ sūkṣmakṛṣṇaphalānām
Locativesūkṣmakṛṣṇaphalāyām sūkṣmakṛṣṇaphalayoḥ sūkṣmakṛṣṇaphalāsu

Adverb -sūkṣmakṛṣṇaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria