Declension table of ?sūkṣmajātaka

Deva

NeuterSingularDualPlural
Nominativesūkṣmajātakam sūkṣmajātake sūkṣmajātakāni
Vocativesūkṣmajātaka sūkṣmajātake sūkṣmajātakāni
Accusativesūkṣmajātakam sūkṣmajātake sūkṣmajātakāni
Instrumentalsūkṣmajātakena sūkṣmajātakābhyām sūkṣmajātakaiḥ
Dativesūkṣmajātakāya sūkṣmajātakābhyām sūkṣmajātakebhyaḥ
Ablativesūkṣmajātakāt sūkṣmajātakābhyām sūkṣmajātakebhyaḥ
Genitivesūkṣmajātakasya sūkṣmajātakayoḥ sūkṣmajātakānām
Locativesūkṣmajātake sūkṣmajātakayoḥ sūkṣmajātakeṣu

Compound sūkṣmajātaka -

Adverb -sūkṣmajātakam -sūkṣmajātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria