Declension table of ?sūkṣmadharma

Deva

MasculineSingularDualPlural
Nominativesūkṣmadharmaḥ sūkṣmadharmau sūkṣmadharmāḥ
Vocativesūkṣmadharma sūkṣmadharmau sūkṣmadharmāḥ
Accusativesūkṣmadharmam sūkṣmadharmau sūkṣmadharmān
Instrumentalsūkṣmadharmeṇa sūkṣmadharmābhyām sūkṣmadharmaiḥ sūkṣmadharmebhiḥ
Dativesūkṣmadharmāya sūkṣmadharmābhyām sūkṣmadharmebhyaḥ
Ablativesūkṣmadharmāt sūkṣmadharmābhyām sūkṣmadharmebhyaḥ
Genitivesūkṣmadharmasya sūkṣmadharmayoḥ sūkṣmadharmāṇām
Locativesūkṣmadharme sūkṣmadharmayoḥ sūkṣmadharmeṣu

Compound sūkṣmadharma -

Adverb -sūkṣmadharmam -sūkṣmadharmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria