Declension table of ?sūkṣmadeha

Deva

NeuterSingularDualPlural
Nominativesūkṣmadeham sūkṣmadehe sūkṣmadehāni
Vocativesūkṣmadeha sūkṣmadehe sūkṣmadehāni
Accusativesūkṣmadeham sūkṣmadehe sūkṣmadehāni
Instrumentalsūkṣmadehena sūkṣmadehābhyām sūkṣmadehaiḥ
Dativesūkṣmadehāya sūkṣmadehābhyām sūkṣmadehebhyaḥ
Ablativesūkṣmadehāt sūkṣmadehābhyām sūkṣmadehebhyaḥ
Genitivesūkṣmadehasya sūkṣmadehayoḥ sūkṣmadehānām
Locativesūkṣmadehe sūkṣmadehayoḥ sūkṣmadeheṣu

Compound sūkṣmadeha -

Adverb -sūkṣmadeham -sūkṣmadehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria