Declension table of ?sūkṣmadalā

Deva

FeminineSingularDualPlural
Nominativesūkṣmadalā sūkṣmadale sūkṣmadalāḥ
Vocativesūkṣmadale sūkṣmadale sūkṣmadalāḥ
Accusativesūkṣmadalām sūkṣmadale sūkṣmadalāḥ
Instrumentalsūkṣmadalayā sūkṣmadalābhyām sūkṣmadalābhiḥ
Dativesūkṣmadalāyai sūkṣmadalābhyām sūkṣmadalābhyaḥ
Ablativesūkṣmadalāyāḥ sūkṣmadalābhyām sūkṣmadalābhyaḥ
Genitivesūkṣmadalāyāḥ sūkṣmadalayoḥ sūkṣmadalānām
Locativesūkṣmadalāyām sūkṣmadalayoḥ sūkṣmadalāsu

Adverb -sūkṣmadalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria