Declension table of ?sūkṣmadāru

Deva

NeuterSingularDualPlural
Nominativesūkṣmadāru sūkṣmadāruṇī sūkṣmadārūṇi
Vocativesūkṣmadāru sūkṣmadāruṇī sūkṣmadārūṇi
Accusativesūkṣmadāru sūkṣmadāruṇī sūkṣmadārūṇi
Instrumentalsūkṣmadāruṇā sūkṣmadārubhyām sūkṣmadārubhiḥ
Dativesūkṣmadāruṇe sūkṣmadārubhyām sūkṣmadārubhyaḥ
Ablativesūkṣmadāruṇaḥ sūkṣmadārubhyām sūkṣmadārubhyaḥ
Genitivesūkṣmadāruṇaḥ sūkṣmadāruṇoḥ sūkṣmadārūṇām
Locativesūkṣmadāruṇi sūkṣmadāruṇoḥ sūkṣmadāruṣu

Compound sūkṣmadāru -

Adverb -sūkṣmadāru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria