Declension table of ?sūkṣmadṛṣṭi

Deva

MasculineSingularDualPlural
Nominativesūkṣmadṛṣṭiḥ sūkṣmadṛṣṭī sūkṣmadṛṣṭayaḥ
Vocativesūkṣmadṛṣṭe sūkṣmadṛṣṭī sūkṣmadṛṣṭayaḥ
Accusativesūkṣmadṛṣṭim sūkṣmadṛṣṭī sūkṣmadṛṣṭīn
Instrumentalsūkṣmadṛṣṭinā sūkṣmadṛṣṭibhyām sūkṣmadṛṣṭibhiḥ
Dativesūkṣmadṛṣṭaye sūkṣmadṛṣṭibhyām sūkṣmadṛṣṭibhyaḥ
Ablativesūkṣmadṛṣṭeḥ sūkṣmadṛṣṭibhyām sūkṣmadṛṣṭibhyaḥ
Genitivesūkṣmadṛṣṭeḥ sūkṣmadṛṣṭyoḥ sūkṣmadṛṣṭīnām
Locativesūkṣmadṛṣṭau sūkṣmadṛṣṭyoḥ sūkṣmadṛṣṭiṣu

Compound sūkṣmadṛṣṭi -

Adverb -sūkṣmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria