Declension table of ?sūkṣmadṛṣṭi

Deva

FeminineSingularDualPlural
Nominativesūkṣmadṛṣṭiḥ sūkṣmadṛṣṭī sūkṣmadṛṣṭayaḥ
Vocativesūkṣmadṛṣṭe sūkṣmadṛṣṭī sūkṣmadṛṣṭayaḥ
Accusativesūkṣmadṛṣṭim sūkṣmadṛṣṭī sūkṣmadṛṣṭīḥ
Instrumentalsūkṣmadṛṣṭyā sūkṣmadṛṣṭibhyām sūkṣmadṛṣṭibhiḥ
Dativesūkṣmadṛṣṭyai sūkṣmadṛṣṭaye sūkṣmadṛṣṭibhyām sūkṣmadṛṣṭibhyaḥ
Ablativesūkṣmadṛṣṭyāḥ sūkṣmadṛṣṭeḥ sūkṣmadṛṣṭibhyām sūkṣmadṛṣṭibhyaḥ
Genitivesūkṣmadṛṣṭyāḥ sūkṣmadṛṣṭeḥ sūkṣmadṛṣṭyoḥ sūkṣmadṛṣṭīnām
Locativesūkṣmadṛṣṭyām sūkṣmadṛṣṭau sūkṣmadṛṣṭyoḥ sūkṣmadṛṣṭiṣu

Compound sūkṣmadṛṣṭi -

Adverb -sūkṣmadṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria