Declension table of ?sūkṣmacakra

Deva

NeuterSingularDualPlural
Nominativesūkṣmacakram sūkṣmacakre sūkṣmacakrāṇi
Vocativesūkṣmacakra sūkṣmacakre sūkṣmacakrāṇi
Accusativesūkṣmacakram sūkṣmacakre sūkṣmacakrāṇi
Instrumentalsūkṣmacakreṇa sūkṣmacakrābhyām sūkṣmacakraiḥ
Dativesūkṣmacakrāya sūkṣmacakrābhyām sūkṣmacakrebhyaḥ
Ablativesūkṣmacakrāt sūkṣmacakrābhyām sūkṣmacakrebhyaḥ
Genitivesūkṣmacakrasya sūkṣmacakrayoḥ sūkṣmacakrāṇām
Locativesūkṣmacakre sūkṣmacakrayoḥ sūkṣmacakreṣu

Compound sūkṣmacakra -

Adverb -sūkṣmacakram -sūkṣmacakrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria