Declension table of ?sūkṣmabadarī

Deva

FeminineSingularDualPlural
Nominativesūkṣmabadarī sūkṣmabadaryau sūkṣmabadaryaḥ
Vocativesūkṣmabadari sūkṣmabadaryau sūkṣmabadaryaḥ
Accusativesūkṣmabadarīm sūkṣmabadaryau sūkṣmabadarīḥ
Instrumentalsūkṣmabadaryā sūkṣmabadarībhyām sūkṣmabadarībhiḥ
Dativesūkṣmabadaryai sūkṣmabadarībhyām sūkṣmabadarībhyaḥ
Ablativesūkṣmabadaryāḥ sūkṣmabadarībhyām sūkṣmabadarībhyaḥ
Genitivesūkṣmabadaryāḥ sūkṣmabadaryoḥ sūkṣmabadarīṇām
Locativesūkṣmabadaryām sūkṣmabadaryoḥ sūkṣmabadarīṣu

Compound sūkṣmabadari - sūkṣmabadarī -

Adverb -sūkṣmabadari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria