Declension table of ?sūkṣmākṣatā

Deva

FeminineSingularDualPlural
Nominativesūkṣmākṣatā sūkṣmākṣate sūkṣmākṣatāḥ
Vocativesūkṣmākṣate sūkṣmākṣate sūkṣmākṣatāḥ
Accusativesūkṣmākṣatām sūkṣmākṣate sūkṣmākṣatāḥ
Instrumentalsūkṣmākṣatayā sūkṣmākṣatābhyām sūkṣmākṣatābhiḥ
Dativesūkṣmākṣatāyai sūkṣmākṣatābhyām sūkṣmākṣatābhyaḥ
Ablativesūkṣmākṣatāyāḥ sūkṣmākṣatābhyām sūkṣmākṣatābhyaḥ
Genitivesūkṣmākṣatāyāḥ sūkṣmākṣatayoḥ sūkṣmākṣatānām
Locativesūkṣmākṣatāyām sūkṣmākṣatayoḥ sūkṣmākṣatāsu

Adverb -sūkṣmākṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria