Declension table of ?sūkṣmākṣa

Deva

NeuterSingularDualPlural
Nominativesūkṣmākṣam sūkṣmākṣe sūkṣmākṣāṇi
Vocativesūkṣmākṣa sūkṣmākṣe sūkṣmākṣāṇi
Accusativesūkṣmākṣam sūkṣmākṣe sūkṣmākṣāṇi
Instrumentalsūkṣmākṣeṇa sūkṣmākṣābhyām sūkṣmākṣaiḥ
Dativesūkṣmākṣāya sūkṣmākṣābhyām sūkṣmākṣebhyaḥ
Ablativesūkṣmākṣāt sūkṣmākṣābhyām sūkṣmākṣebhyaḥ
Genitivesūkṣmākṣasya sūkṣmākṣayoḥ sūkṣmākṣāṇām
Locativesūkṣmākṣe sūkṣmākṣayoḥ sūkṣmākṣeṣu

Compound sūkṣmākṣa -

Adverb -sūkṣmākṣam -sūkṣmākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria