Declension table of ?sūkṣmaṣaṭcaraṇa

Deva

MasculineSingularDualPlural
Nominativesūkṣmaṣaṭcaraṇaḥ sūkṣmaṣaṭcaraṇau sūkṣmaṣaṭcaraṇāḥ
Vocativesūkṣmaṣaṭcaraṇa sūkṣmaṣaṭcaraṇau sūkṣmaṣaṭcaraṇāḥ
Accusativesūkṣmaṣaṭcaraṇam sūkṣmaṣaṭcaraṇau sūkṣmaṣaṭcaraṇān
Instrumentalsūkṣmaṣaṭcaraṇena sūkṣmaṣaṭcaraṇābhyām sūkṣmaṣaṭcaraṇaiḥ sūkṣmaṣaṭcaraṇebhiḥ
Dativesūkṣmaṣaṭcaraṇāya sūkṣmaṣaṭcaraṇābhyām sūkṣmaṣaṭcaraṇebhyaḥ
Ablativesūkṣmaṣaṭcaraṇāt sūkṣmaṣaṭcaraṇābhyām sūkṣmaṣaṭcaraṇebhyaḥ
Genitivesūkṣmaṣaṭcaraṇasya sūkṣmaṣaṭcaraṇayoḥ sūkṣmaṣaṭcaraṇānām
Locativesūkṣmaṣaṭcaraṇe sūkṣmaṣaṭcaraṇayoḥ sūkṣmaṣaṭcaraṇeṣu

Compound sūkṣmaṣaṭcaraṇa -

Adverb -sūkṣmaṣaṭcaraṇam -sūkṣmaṣaṭcaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria