Declension table of ?sūdya

Deva

NeuterSingularDualPlural
Nominativesūdyam sūdye sūdyāni
Vocativesūdya sūdye sūdyāni
Accusativesūdyam sūdye sūdyāni
Instrumentalsūdyena sūdyābhyām sūdyaiḥ
Dativesūdyāya sūdyābhyām sūdyebhyaḥ
Ablativesūdyāt sūdyābhyām sūdyebhyaḥ
Genitivesūdyasya sūdyayoḥ sūdyānām
Locativesūdye sūdyayoḥ sūdyeṣu

Compound sūdya -

Adverb -sūdyam -sūdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria