Declension table of ?sūditṛ

Deva

MasculineSingularDualPlural
Nominativesūditā sūditārau sūditāraḥ
Vocativesūditaḥ sūditārau sūditāraḥ
Accusativesūditāram sūditārau sūditṝn
Instrumentalsūditrā sūditṛbhyām sūditṛbhiḥ
Dativesūditre sūditṛbhyām sūditṛbhyaḥ
Ablativesūdituḥ sūditṛbhyām sūditṛbhyaḥ
Genitivesūdituḥ sūditroḥ sūditṝṇām
Locativesūditari sūditroḥ sūditṛṣu

Compound sūditṛ -

Adverb -sūditṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria