Declension table of ?sūdi

Deva

NeuterSingularDualPlural
Nominativesūdi sūdinī sūdīni
Vocativesūdi sūdinī sūdīni
Accusativesūdi sūdinī sūdīni
Instrumentalsūdinā sūdibhyām sūdibhiḥ
Dativesūdine sūdibhyām sūdibhyaḥ
Ablativesūdinaḥ sūdibhyām sūdibhyaḥ
Genitivesūdinaḥ sūdinoḥ sūdīnām
Locativesūdini sūdinoḥ sūdiṣu

Compound sūdi -

Adverb -sūdi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria