Declension table of ?sūdgātṛ

Deva

MasculineSingularDualPlural
Nominativesūdgātā sūdgātārau sūdgātāraḥ
Vocativesūdgātaḥ sūdgātārau sūdgātāraḥ
Accusativesūdgātāram sūdgātārau sūdgātṝn
Instrumentalsūdgātrā sūdgātṛbhyām sūdgātṛbhiḥ
Dativesūdgātre sūdgātṛbhyām sūdgātṛbhyaḥ
Ablativesūdgātuḥ sūdgātṛbhyām sūdgātṛbhyaḥ
Genitivesūdgātuḥ sūdgātroḥ sūdgātṝṇām
Locativesūdgātari sūdgātroḥ sūdgātṛṣu

Compound sūdgātṛ -

Adverb -sūdgātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria