Declension table of sūdaśālā

Deva

FeminineSingularDualPlural
Nominativesūdaśālā sūdaśāle sūdaśālāḥ
Vocativesūdaśāle sūdaśāle sūdaśālāḥ
Accusativesūdaśālām sūdaśāle sūdaśālāḥ
Instrumentalsūdaśālayā sūdaśālābhyām sūdaśālābhiḥ
Dativesūdaśālāyai sūdaśālābhyām sūdaśālābhyaḥ
Ablativesūdaśālāyāḥ sūdaśālābhyām sūdaśālābhyaḥ
Genitivesūdaśālāyāḥ sūdaśālayoḥ sūdaśālānām
Locativesūdaśālāyām sūdaśālayoḥ sūdaśālāsu

Adverb -sūdaśālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria