Declension table of ?sūdayitnu

Deva

NeuterSingularDualPlural
Nominativesūdayitnu sūdayitnunī sūdayitnūni
Vocativesūdayitnu sūdayitnunī sūdayitnūni
Accusativesūdayitnu sūdayitnunī sūdayitnūni
Instrumentalsūdayitnunā sūdayitnubhyām sūdayitnubhiḥ
Dativesūdayitnune sūdayitnubhyām sūdayitnubhyaḥ
Ablativesūdayitnunaḥ sūdayitnubhyām sūdayitnubhyaḥ
Genitivesūdayitnunaḥ sūdayitnunoḥ sūdayitnūnām
Locativesūdayitnuni sūdayitnunoḥ sūdayitnuṣu

Compound sūdayitnu -

Adverb -sūdayitnu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria