Declension table of ?sūdavat

Deva

NeuterSingularDualPlural
Nominativesūdavat sūdavantī sūdavatī sūdavanti
Vocativesūdavat sūdavantī sūdavatī sūdavanti
Accusativesūdavat sūdavantī sūdavatī sūdavanti
Instrumentalsūdavatā sūdavadbhyām sūdavadbhiḥ
Dativesūdavate sūdavadbhyām sūdavadbhyaḥ
Ablativesūdavataḥ sūdavadbhyām sūdavadbhyaḥ
Genitivesūdavataḥ sūdavatoḥ sūdavatām
Locativesūdavati sūdavatoḥ sūdavatsu

Adverb -sūdavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria