Declension table of ?sūdavat

Deva

MasculineSingularDualPlural
Nominativesūdavān sūdavantau sūdavantaḥ
Vocativesūdavan sūdavantau sūdavantaḥ
Accusativesūdavantam sūdavantau sūdavataḥ
Instrumentalsūdavatā sūdavadbhyām sūdavadbhiḥ
Dativesūdavate sūdavadbhyām sūdavadbhyaḥ
Ablativesūdavataḥ sūdavadbhyām sūdavadbhyaḥ
Genitivesūdavataḥ sūdavatoḥ sūdavatām
Locativesūdavati sūdavatoḥ sūdavatsu

Compound sūdavat -

Adverb -sūdavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria