Declension table of ?sūdatva

Deva

NeuterSingularDualPlural
Nominativesūdatvam sūdatve sūdatvāni
Vocativesūdatva sūdatve sūdatvāni
Accusativesūdatvam sūdatve sūdatvāni
Instrumentalsūdatvena sūdatvābhyām sūdatvaiḥ
Dativesūdatvāya sūdatvābhyām sūdatvebhyaḥ
Ablativesūdatvāt sūdatvābhyām sūdatvebhyaḥ
Genitivesūdatvasya sūdatvayoḥ sūdatvānām
Locativesūdatve sūdatvayoḥ sūdatveṣu

Compound sūdatva -

Adverb -sūdatvam -sūdatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria