Declension table of ?sūdatā

Deva

FeminineSingularDualPlural
Nominativesūdatā sūdate sūdatāḥ
Vocativesūdate sūdate sūdatāḥ
Accusativesūdatām sūdate sūdatāḥ
Instrumentalsūdatayā sūdatābhyām sūdatābhiḥ
Dativesūdatāyai sūdatābhyām sūdatābhyaḥ
Ablativesūdatāyāḥ sūdatābhyām sūdatābhyaḥ
Genitivesūdatāyāḥ sūdatayoḥ sūdatānām
Locativesūdatāyām sūdatayoḥ sūdatāsu

Adverb -sūdatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria