Declension table of ?sūdakarmanDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | sūdakarma | sūdakarmaṇī | sūdakarmāṇi |
Vocative | sūdakarman sūdakarma | sūdakarmaṇī | sūdakarmāṇi |
Accusative | sūdakarma | sūdakarmaṇī | sūdakarmāṇi |
Instrumental | sūdakarmaṇā | sūdakarmabhyām | sūdakarmabhiḥ |
Dative | sūdakarmaṇe | sūdakarmabhyām | sūdakarmabhyaḥ |
Ablative | sūdakarmaṇaḥ | sūdakarmabhyām | sūdakarmabhyaḥ |
Genitive | sūdakarmaṇaḥ | sūdakarmaṇoḥ | sūdakarmaṇām |
Locative | sūdakarmaṇi | sūdakarmaṇoḥ | sūdakarmasu |