Declension table of ?sūdāvatsa

Deva

MasculineSingularDualPlural
Nominativesūdāvatsaḥ sūdāvatsau sūdāvatsāḥ
Vocativesūdāvatsa sūdāvatsau sūdāvatsāḥ
Accusativesūdāvatsam sūdāvatsau sūdāvatsān
Instrumentalsūdāvatsena sūdāvatsābhyām sūdāvatsaiḥ sūdāvatsebhiḥ
Dativesūdāvatsāya sūdāvatsābhyām sūdāvatsebhyaḥ
Ablativesūdāvatsāt sūdāvatsābhyām sūdāvatsebhyaḥ
Genitivesūdāvatsasya sūdāvatsayoḥ sūdāvatsānām
Locativesūdāvatse sūdāvatsayoḥ sūdāvatseṣu

Compound sūdāvatsa -

Adverb -sūdāvatsam -sūdāvatsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria