Declension table of ?sūcyagraviddhā

Deva

FeminineSingularDualPlural
Nominativesūcyagraviddhā sūcyagraviddhe sūcyagraviddhāḥ
Vocativesūcyagraviddhe sūcyagraviddhe sūcyagraviddhāḥ
Accusativesūcyagraviddhām sūcyagraviddhe sūcyagraviddhāḥ
Instrumentalsūcyagraviddhayā sūcyagraviddhābhyām sūcyagraviddhābhiḥ
Dativesūcyagraviddhāyai sūcyagraviddhābhyām sūcyagraviddhābhyaḥ
Ablativesūcyagraviddhāyāḥ sūcyagraviddhābhyām sūcyagraviddhābhyaḥ
Genitivesūcyagraviddhāyāḥ sūcyagraviddhayoḥ sūcyagraviddhānām
Locativesūcyagraviddhāyām sūcyagraviddhayoḥ sūcyagraviddhāsu

Adverb -sūcyagraviddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria