Declension table of ?sūcyāhva

Deva

MasculineSingularDualPlural
Nominativesūcyāhvaḥ sūcyāhvau sūcyāhvāḥ
Vocativesūcyāhva sūcyāhvau sūcyāhvāḥ
Accusativesūcyāhvam sūcyāhvau sūcyāhvān
Instrumentalsūcyāhvena sūcyāhvābhyām sūcyāhvaiḥ sūcyāhvebhiḥ
Dativesūcyāhvāya sūcyāhvābhyām sūcyāhvebhyaḥ
Ablativesūcyāhvāt sūcyāhvābhyām sūcyāhvebhyaḥ
Genitivesūcyāhvasya sūcyāhvayoḥ sūcyāhvānām
Locativesūcyāhve sūcyāhvayoḥ sūcyāhveṣu

Compound sūcyāhva -

Adverb -sūcyāhvam -sūcyāhvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria