Declension table of ?sūciśāli

Deva

MasculineSingularDualPlural
Nominativesūciśāliḥ sūciśālī sūciśālayaḥ
Vocativesūciśāle sūciśālī sūciśālayaḥ
Accusativesūciśālim sūciśālī sūciśālīn
Instrumentalsūciśālinā sūciśālibhyām sūciśālibhiḥ
Dativesūciśālaye sūciśālibhyām sūciśālibhyaḥ
Ablativesūciśāleḥ sūciśālibhyām sūciśālibhyaḥ
Genitivesūciśāleḥ sūciśālyoḥ sūciśālīnām
Locativesūciśālau sūciśālyoḥ sūciśāliṣu

Compound sūciśāli -

Adverb -sūciśāli

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria