Declension table of ?sūcivadana

Deva

MasculineSingularDualPlural
Nominativesūcivadanaḥ sūcivadanau sūcivadanāḥ
Vocativesūcivadana sūcivadanau sūcivadanāḥ
Accusativesūcivadanam sūcivadanau sūcivadanān
Instrumentalsūcivadanena sūcivadanābhyām sūcivadanaiḥ sūcivadanebhiḥ
Dativesūcivadanāya sūcivadanābhyām sūcivadanebhyaḥ
Ablativesūcivadanāt sūcivadanābhyām sūcivadanebhyaḥ
Genitivesūcivadanasya sūcivadanayoḥ sūcivadanānām
Locativesūcivadane sūcivadanayoḥ sūcivadaneṣu

Compound sūcivadana -

Adverb -sūcivadanam -sūcivadanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria