Declension table of ?sūcitavyā

Deva

FeminineSingularDualPlural
Nominativesūcitavyā sūcitavye sūcitavyāḥ
Vocativesūcitavye sūcitavye sūcitavyāḥ
Accusativesūcitavyām sūcitavye sūcitavyāḥ
Instrumentalsūcitavyayā sūcitavyābhyām sūcitavyābhiḥ
Dativesūcitavyāyai sūcitavyābhyām sūcitavyābhyaḥ
Ablativesūcitavyāyāḥ sūcitavyābhyām sūcitavyābhyaḥ
Genitivesūcitavyāyāḥ sūcitavyayoḥ sūcitavyānām
Locativesūcitavyāyām sūcitavyayoḥ sūcitavyāsu

Adverb -sūcitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria