Declension table of ?sūcitavya

Deva

NeuterSingularDualPlural
Nominativesūcitavyam sūcitavye sūcitavyāni
Vocativesūcitavya sūcitavye sūcitavyāni
Accusativesūcitavyam sūcitavye sūcitavyāni
Instrumentalsūcitavyena sūcitavyābhyām sūcitavyaiḥ
Dativesūcitavyāya sūcitavyābhyām sūcitavyebhyaḥ
Ablativesūcitavyāt sūcitavyābhyām sūcitavyebhyaḥ
Genitivesūcitavyasya sūcitavyayoḥ sūcitavyānām
Locativesūcitavye sūcitavyayoḥ sūcitavyeṣu

Compound sūcitavya -

Adverb -sūcitavyam -sūcitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria