Declension table of ?sūcitā

Deva

FeminineSingularDualPlural
Nominativesūcitā sūcite sūcitāḥ
Vocativesūcite sūcite sūcitāḥ
Accusativesūcitām sūcite sūcitāḥ
Instrumentalsūcitayā sūcitābhyām sūcitābhiḥ
Dativesūcitāyai sūcitābhyām sūcitābhyaḥ
Ablativesūcitāyāḥ sūcitābhyām sūcitābhyaḥ
Genitivesūcitāyāḥ sūcitayoḥ sūcitānām
Locativesūcitāyām sūcitayoḥ sūcitāsu

Adverb -sūcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria